B 386-33(2) Nṛsiṃhāṣṭottaraśatanāmastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/33
Title: Nṛsiṃhāṣṭottaraśatanāmastotra
Dimensions: 25.1 x 10.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date: SAM 1779
Acc No.: NAK 5/4926
Remarks:


Reel No. B 386-33 Inventory No.: 48661–48662

Title Nṛsiṃhāṣṭottaraśatanāmastotra

Remarks taken from the Nṛsiṃhapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10 .6 cm

Folios 10

Lines per Folio 8–9

Foliation figures on the verso ; in the lower right-hand margin under the word rāma and in the upper left-hand margin

Scribe SAM 1779

Accession No. 5/4926

Manuscript Features

In the Preliminary Title List, the MS is considered as a MTM.

namo stu ne deva varaikasiṃha namo stu pāpaughagajaikasiṃha | …

Excerpts

Beginning

śrīlakṣmīnṛsiṃhāya namaḥ

oṁ nārasiṃhāya⟨ḥ⟩ |

vajrdaṃsṭrāya⟨ḥ⟩ |

vajrine⟨ḥ⟩ vajradehāya⟨ḥ⟩ |

vajrāya⟨ḥ⟩ |

vajrnākhāya

oṁ vāsudevāya oṁ vedyāya

oṁ varadāya | oṁ varāya oṁ varadābhayahastāya oṁ varāya |

oṁ varrūpiṇe oṁ vareṇyāya | (fol. 1v1–4)

End

abhīṣṭadāyakāya | 2 |

jayasiṃharūpāya || 3 ||

varasiṃharūpāya || 4 ||

raṇasiṃharūpāya | 5

narasiṃharūpāya nama[ḥ] | 6

devakāryakāriṇe namaḥ ||

ātmatejoga(rjjhi)ne namaḥ || 8 || (○) || || || || (fol. 9v10–10r2)

Colophon

iti śrīnṛsi[ṃ]hapurāṇoktāni aṣṭottarasahasrasaṃkhyāni nṛsiṃhanāmāni catur(thya)tāni pūjārthaṃ mahīsenakāśyāṃ likhitāni ||     ||

saṃvat || 17 || 79 ||

samaināmamāghamāsakṛṣṇapachī(!) ekādaśī vāra(!) maṃgara(!) || || || || || || || || || || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ||❁ ||❁ ||❁ ||❁ ||❁ ||❁ ||

 ❁ ❁ ❁ ❁ ❁ ❁ ❁  ||❁ ||❁ ||❁ ||❁ ||❁ ||❁ ||❁ ||❁ (fol. 10r2–7)

Microfilm Details

Reel No. B 386/33

Date of Filming 15-01-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 28-03-2009

Bibliography